B 78-2 Vedāntaparibhāṣā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 78/2
Title: Vedāntaparibhāṣā
Dimensions: 25 x 11 cm x 35 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5476
Remarks:
Reel No. B 78-2 Inventory No. 105778
Title Vedāntaparibhāṣā
Author Dharmarāja Dīkṣita
Subject Vedānta Darśana
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 11.0 cm
Folios 35
Lines per Folio 10–11
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ve. pa. and in the lower right-hand margin
Scribe Sītārāma
Date of Copying VS 1888, ŚS 1753
Place of Deposit NAK
Accession No. 5/5476
Manuscript Features
vi. saṃ. (viṣayasaṃkhyā) 620
vidāntaparibhāsā patre 35
pustakaṃ śrīkṛṣṇajośī
Fols. 2r and 2v are in reverse order.
Fols. 14v–15r haven microfilmed twice.
vedāntaparibhāṣā 355 patre śṛīkṛṣṇajośīrāmanagaravāle
Some folios are eligible due to the problem of ink.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
yadavidyāvilāsena bhūtabhautikasṛṣṭayaḥ ||
taṃ naumi paramātmānaṃ saccidānaṃdavigrahaṃ || 1 ||
yadaṃtevāsipaṃcāsyair vāritā bhedavāraṇāḥ ||
taṃ naumi śrīnṛsiṃhākhyaṃ yatīṃdraṃ paramaṃ guruṃ || 2 ||
śrīmadveṃkaṭanāthākhyān celaṃguḍinivāsinaḥ ||
jagadgurūn ahaṃ vaṃde sarvataṃtrapravarttakān || 3 ||
yena ciṃtāmaṇau ṭīkā daśaṭīkāvibhaṃjanī ||
tarkacūḍāmaṇir nāma kṛtā vidvanmanoramā || 4 ||
ṭīkāśaśadharasyāpi bālavyutpattidāyinī ||
padayojanayā paṃcapādikā vyākṛtā mayā || 5 ||
brahmabodhāya maṃdānāṃ vedāṃtārthāvalabinī ||
dharmarājādhvarīṃdreṇa paribhāṣā vitanyate || 6 ||
iha khalu dharmakāmāṚthamokṣeṣu caturvidhapuruṣārtheṣu madhye mokṣa eva paramapuruṣārthaḥ || na sa punar āvarttata iti śrutvā tasyaiva nityatvāvagamāt || itareṣāṃ trayāṇāṃ prqatyakṣeṇa tad yatheha karmajito lokaḥ kṣīyata evam evāmutra puṇyajito lokaḥ kṣīyata ity anityatvāvagamāt || (fol. 1v1–9)
End
tad uktam ācāryavācaspatimiśraiḥ ||
upāsanādisaṃsiddhitoṣiteśvaracoditaṃ ||
adhikārasamāptyaite<ref name="ftn1">adhikāraṃ samāpyaite is more percious.</ref> praviśaṃti paraṃ padam iti ||
etac caikamuktau sarvamutkir iti pakṣe nopapadhyate || tasmād ekā vidyā pakṣe [ʼ]pi pratijīvam āvaraṇabhedopagamena vyavasthopapādanīyā || tad evaṃ brahmajñānān mokṣaḥ | mokṣaś cānarthanivṛttiḥ niratiśayabrahmānaṃdāvāptiś ceti siddhaṃ prayojanam
|| oṃ || (fol. 35r5–8)
Colophon
iti śrīdharmarājadīkṣitaviracitā vedāṃtaparibhāṣā samāptā ||
śrīviśveśvarārpaṇam astu ||
saṃvat 1888 śake 1753 śubhakṛnnāmasaṃvatsare caitraśukla-aṣṭamyāṃ caṃdravāsare taddine deva ity upanāmakasītārāmeṇa likhitam asti || svārthaṃ parārthaṃ ca ||
śrīsaccidānandātmane namaḥ ||śiva || (fol. 35r9–11)
Microfilm Details
Reel No. B 78/2
Date of Filming none
Exposures 39
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 03-07-2008
Bibliography
<references/>