B 78-2 Vedāntaparibhāṣā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 78/2
Title: Vedāntaparibhāṣā
Dimensions: 25 x 11 cm x 35 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5476
Remarks:


Reel No. B 78-2 Inventory No. 105778

Title Vedāntaparibhāṣā

Author Dharmarāja Dīkṣita

Subject Vedānta Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 11.0 cm

Folios 35

Lines per Folio 10–11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ve. pa. and in the lower right-hand margin

Scribe Sītārāma

Date of Copying VS 1888, ŚS 1753

Place of Deposit NAK

Accession No. 5/5476

Manuscript Features

vi. saṃ. (viṣayasaṃkhyā) 620

vidāntaparibhāsā patre 35

pustakaṃ śrīkṛṣṇajośī

Fols. 2r and 2v are in reverse order.

Fols. 14v–15r haven microfilmed twice.

vedāntaparibhāṣā 355 patre śṛīkṛṣṇajośīrāmanagaravāle

Some folios are eligible due to the problem of ink.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||      ||

yadavidyāvilāsena bhūtabhautikasṛṣṭayaḥ ||

taṃ naumi paramātmānaṃ saccidānaṃdavigrahaṃ || 1 ||

yadaṃtevāsipaṃcāsyair vāritā bhedavāraṇāḥ ||

taṃ naumi śrīnṛsiṃhākhyaṃ yatīṃdraṃ paramaṃ guruṃ || 2 ||

śrīmadveṃkaṭanāthākhyān celaṃguḍinivāsinaḥ ||

jagadgurūn ahaṃ vaṃde sarvataṃtrapravarttakān || 3 ||

yena ciṃtāmaṇau ṭīkā daśaṭīkāvibhaṃjanī ||

tarkacūḍāmaṇir nāma kṛtā vidvanmanoramā || 4 ||

ṭīkāśaśadharasyāpi bālavyutpattidāyinī ||

padayojanayā paṃcapādikā vyākṛtā mayā || 5 ||

brahmabodhāya maṃdānāṃ vedāṃtārthāvalabinī ||

dharmarājādhvarīṃdreṇa paribhāṣā vitanyate || 6 ||

iha khalu dharmakāmāṚthamokṣeṣu caturvidhapuruṣārtheṣu madhye mokṣa eva paramapuruṣārthaḥ || na sa punar āvarttata iti śrutvā tasyaiva nityatvāvagamāt || itareṣāṃ trayāṇāṃ prqatyakṣeṇa tad yatheha karmajito lokaḥ kṣīyata evam evāmutra puṇyajito lokaḥ kṣīyata ity anityatvāvagamāt || (fol. 1v1–9)

End

tad uktam ācāryavācaspatimiśraiḥ ||

upāsanādisaṃsiddhitoṣiteśvaracoditaṃ ||

adhikārasamāptyaite<ref name="ftn1">adhikāraṃ samāpyaite is more percious.</ref> praviśaṃti paraṃ padam iti ||

etac caikamuktau sarvamutkir iti pakṣe nopapadhyate || tasmād ekā vidyā pakṣe [ʼ]pi pratijīvam āvaraṇabhedopagamena vyavasthopapādanīyā || tad evaṃ brahmajñānān mokṣaḥ | mokṣaś cānarthanivṛttiḥ niratiśayabrahmānaṃdāvāptiś ceti siddhaṃ prayojanam

|| oṃ || (fol. 35r5–8)

Colophon

iti śrīdharmarājadīkṣitaviracitā vedāṃtaparibhāṣā samāptā ||

śrīviśveśvarārpaṇam astu ||

saṃvat 1888 śake 1753 śubhakṛnnāmasaṃvatsare caitraśukla-aṣṭamyāṃ caṃdravāsare taddine deva ity upanāmakasītārāmeṇa likhitam asti || svārthaṃ parārthaṃ ca ||

śrīsaccidānandātmane namaḥ ||śiva || (fol. 35r9–11)

Microfilm Details

Reel No. B 78/2

Date of Filming none

Exposures 39

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 03-07-2008

Bibliography


<references/>